Original

चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः ।दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ॥ ९ ॥

Segmented

चरन्तम् विविधान् मार्गान् मण्डलानि च सर्वशः दुर्योधनम् इमम् शूरम् को ऽन्यो हन्याद् वृकोदरात्

Analysis

Word Lemma Parse
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
वृकोदरात् वृकोदर pos=n,g=m,c=5,n=s