Original

दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् ।कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम् ॥ ७ ॥

Segmented

दुष्करम् भवता कर्म रणे ऽद्य सु महत् कृतम् कौरव-इन्द्रम् रणे हत्वा गदया अति कृत-श्रमम्

Analysis

Word Lemma Parse
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽद्य अद्य pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कौरव कौरव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
गदया गदा pos=n,g=f,c=3,n=s
अति अति pos=i
कृत कृ pos=va,comp=y,f=part
श्रमम् श्रम pos=n,g=m,c=2,n=s