Original

ततः प्राध्मापयञ्शङ्खान्पाञ्चजन्यं च माधवः ।हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः ॥ ६५ ॥

Segmented

ततः प्राध्मापयञ् शङ्खान् पाञ्चजन्यम् च माधवः हृष्टा दुर्योधनम् दृष्ट्वा निहतम् पुरुष-ऋषभाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राध्मापयञ् प्रध्मापय् pos=v,p=3,n=p,l=lan
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
pos=i
माधवः माधव pos=n,g=m,c=1,n=s
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p