Original

वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह ।पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसंघवत् ॥ ६४ ॥

Segmented

वासुदेव-वचः श्रुत्वा तदानीम् पाण्डवैः सह पाञ्चाला भृश-संहृष्टाः विनेदुः सिंह-संघ-वत्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तदानीम् तदानीम् pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
विनेदुः विनद् pos=v,p=3,n=p,l=lit
सिंह सिंह pos=n,comp=y
संघ संघ pos=n,comp=y
वत् वत् pos=i