Original

पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः ।सद्भिश्चानुगतः पन्थाः स सर्वैरनुगम्यते ॥ ६२ ॥

Segmented

पूर्वैः अनुगतो मार्गो देवैः असुर-घातिन् सद्भिः च अनुगतः पन्थाः स सर्वैः अनुगम्यते

Analysis

Word Lemma Parse
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
अनुगतो अनुगम् pos=va,g=m,c=1,n=s,f=part
मार्गो मार्ग pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
असुर असुर pos=n,comp=y
घातिन् घातिन् pos=a,g=m,c=3,n=p
सद्भिः सत् pos=a,g=m,c=3,n=p
pos=i
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
पन्थाः पथिन् pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
अनुगम्यते अनुगम् pos=v,p=3,n=s,l=lat