Original

तथैवायं गदापाणिर्धार्तराष्ट्रो गतक्लमः ।न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना ॥ ६० ॥

Segmented

तथा एव अयम् गदा-पाणिः धार्तराष्ट्रो गत-क्लमः न शक्यो धर्मतो हन्तुम् कालेन अपि इह दण्डिना

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
धर्मतो धर्म pos=n,g=m,c=5,n=s
हन्तुम् हन् pos=vi
कालेन काल pos=n,g=m,c=3,n=s
अपि अपि pos=i
इह इह pos=i
दण्डिना दण्डिन् pos=n,g=m,c=3,n=s