Original

ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुवि ।न शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् ॥ ५९ ॥

Segmented

ते हि सर्वे महात्मानः चत्वारः ऽतिरथा भुवि न शक्या धर्मतो हन्तुम् लोकपालैः अपि स्वयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
ऽतिरथा अतिरथ pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
pos=i
शक्या शक्य pos=a,g=m,c=1,n=p
धर्मतो धर्म pos=n,g=m,c=5,n=s
हन्तुम् हन् pos=vi
लोकपालैः लोकपाल pos=n,g=m,c=3,n=p
अपि अपि pos=i
स्वयम् स्वयम् pos=i