Original

उपाया विहिता ह्येते मया तस्मान्नराधिपाः ।अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् ॥ ५८ ॥

Segmented

उपाया विहिता हि एते मया तस्मात् नराधिपाः अन्यथा पाण्डवेयानाम् न अभविष्यत् जयः क्वचित्

Analysis

Word Lemma Parse
उपाया उपाय pos=n,g=m,c=1,n=p
विहिता विधा pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
तस्मात् तस्मात् pos=i
नराधिपाः नराधिप pos=n,g=m,c=8,n=p
अन्यथा अन्यथा pos=i
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
pos=i
अभविष्यत् भू pos=v,p=3,n=s,l=lrn
जयः जय pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i