Original

नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः ।ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे ॥ ५७ ॥

Segmented

न एष शक्यो अति शीघ्र-अस्त्रः ते च सर्वे महा-रथाः ऋजु-युद्धेन विक्रान्ता हन्तुम् युष्माभिः आहवे

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
अति अति pos=i
शीघ्र शीघ्र pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
ऋजु ऋजु pos=a,comp=y
युद्धेन युद्ध pos=n,g=n,c=3,n=s
विक्रान्ता विक्रम् pos=va,g=m,c=1,n=p,f=part
हन्तुम् हन् pos=vi
युष्माभिः त्वद् pos=n,g=,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s