Original

तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः ।प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः ॥ ५६ ॥

Segmented

तान् तु चिन्ता-परान् दृष्ट्वा पाण्डवान् दीन-चेतसः प्रोवाच इदम् वचः कृष्णो मेघ-दुन्दुभि-निस्वनः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
चिन्ता चिन्ता pos=n,comp=y
परान् पर pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
दीन दीन pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=2,n=p
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s