Original

हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते ।भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च ॥ ५५ ॥

Segmented

हताम् च अधर्मात् श्रुत्वा शोक-आर्ताः शुशुचुः हि ते भीष्मम् द्रोणम् तथा कर्णम् भूरिश्रवसम् एव च

Analysis

Word Lemma Parse
हताम् हन् pos=va,g=m,c=2,n=p,f=part
pos=i
अधर्मात् अधर्म pos=n,g=m,c=5,n=s
श्रुत्वा श्रु pos=vi
शोक शोक pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
शुशुचुः शुच् pos=v,p=3,n=p,l=lit
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
तथा तथा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
भूरिश्रवसम् भूरिश्रवस् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i