Original

ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुः सुखः ।व्यराजतामलं चैव नभो वैडूर्यसंनिभम् ॥ ५३ ॥

Segmented

ववौ च सुरभिः वायुः पुण्य-गन्धः मृदुः सुखः व्यराजत अमलम् च एव नभो वैडूर्य-संनिभम्

Analysis

Word Lemma Parse
ववौ वा pos=v,p=3,n=s,l=lit
pos=i
सुरभिः सुरभि pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
सुखः सुख pos=a,g=m,c=1,n=s
व्यराजत विराज् pos=v,p=3,n=s,l=lan
अमलम् अमल pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
नभो नभस् pos=n,g=n,c=1,n=s
वैडूर्य वैडूर्य pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s