Original

अवादयन्त गन्धर्वा जगुश्चाप्सरसां गणाः ।सिद्धाश्च मुमुचुर्वाचः साधु साध्विति भारत ॥ ५२ ॥

Segmented

अवादयन्त गन्धर्वा जगुः च अप्सरसाम् गणाः सिद्धाः च मुमुचुः वाचः साधु साधु इति भारत

Analysis

Word Lemma Parse
अवादयन्त वादय् pos=v,p=3,n=p,l=lan
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
जगुः गा pos=v,p=3,n=p,l=lit
pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
वाचः वाच् pos=n,g=f,c=2,n=p
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s