Original

धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन् ।दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः ॥ ५ ॥

Segmented

धनुस् अन्ये व्याक्षिपन्त ज्याः च अपि अन्ये तथा अक्षिपन् दध्मुः अन्ये महा-शङ्खान् अन्ये जघ्नुः च दुन्दुभीः

Analysis

Word Lemma Parse
धनुस् धनुस् pos=n,g=n,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
व्याक्षिपन्त व्याक्षिप् pos=v,p=3,n=p,l=lan
ज्याः ज्या pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
अक्षिपन् क्षिप् pos=v,p=3,n=p,l=lan
दध्मुः धम् pos=v,p=3,n=p,l=lit
अन्ये अन्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
pos=i
दुन्दुभीः दुन्दुभि pos=n,g=f,c=2,n=p