Original

दुर्योधन उवाच ।अधीतं विधिवद्दत्तं भूः प्रशास्ता ससागरा ।मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया ॥ ४७ ॥

Segmented

दुर्योधन उवाच अधीतम् विधिवद् दत्तम् भूः प्रशास्ता स सागरा मूर्ध्नि स्थितम् अमित्राणाम् को नु स्वन्ततरो मया

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
विधिवद् विधिवत् pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
भूः भू pos=n,g=f,c=1,n=s
प्रशास्ता प्रशास् pos=va,g=f,c=1,n=s,f=part
pos=i
सागरा सागर pos=n,g=f,c=1,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
को pos=n,g=m,c=1,n=s
नु नु pos=i
स्वन्ततरो स्वन्ततर pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s