Original

अभिमन्युश्च यद्बाल एको बहुभिराहवे ।त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे ॥ ४६ ॥

Segmented

अभिमन्युः च यद् बाल एको बहुभिः आहवे त्वद्-दोषैः निहतः पाप तस्माद् असि हतो रणे

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
यद् यत् pos=i
बाल बाल pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s
त्वद् त्वद् pos=n,comp=y
दोषैः दोष pos=n,g=m,c=3,n=p
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=a,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
असि अस् pos=v,p=2,n=s,l=lat
हतो हन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s