Original

जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने ।यातेषु मृगयां तेषु तृणबिन्दोरथाश्रमे ॥ ४५ ॥

Segmented

जयद्रथेन पापेन यत् कृष्णा क्लेशिता वने यातेषु मृगयाम् तेषु तृणबिन्दोः अथ आश्रमे

Analysis

Word Lemma Parse
जयद्रथेन जयद्रथ pos=n,g=m,c=3,n=s
पापेन पाप pos=a,g=m,c=3,n=s
यत् यत् pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
क्लेशिता क्लेशय् pos=va,g=f,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
यातेषु या pos=va,g=m,c=7,n=p,f=part
मृगयाम् मृगया pos=n,g=f,c=2,n=s
तेषु तद् pos=n,g=m,c=7,n=p
तृणबिन्दोः तृणबिन्दु pos=n,g=m,c=6,n=s
अथ अथ pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s