Original

सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला ।तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रपः ॥ ४३ ॥

Segmented

सभायाम् याज्ञसेनी च कृष्टा द्यूते रजस्वला तदा एव तावद् दुष्ट-आत्मन् वध्यः त्वम् निरपत्रपः

Analysis

Word Lemma Parse
सभायाम् सभा pos=n,g=f,c=7,n=s
याज्ञसेनी याज्ञसेनी pos=n,g=f,c=1,n=s
pos=i
कृष्टा कृष् pos=va,g=f,c=1,n=s,f=part
द्यूते द्यूत pos=n,g=n,c=7,n=s
रजस्वला रजस्वला pos=n,g=f,c=1,n=s
तदा तदा pos=i
एव एव pos=i
तावद् तावत् pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
निरपत्रपः निरपत्रप pos=a,g=m,c=1,n=s