Original

विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः ।प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते ॥ ४२ ॥

Segmented

विषम् ते भीमसेनाय दत्तम् सर्वे च पाण्डवाः प्रदीपिता जतु-गृहे मात्रा सह सु दुर्मति

Analysis

Word Lemma Parse
विषम् विष pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भीमसेनाय भीमसेन pos=n,g=m,c=4,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्रदीपिता प्रदीपय् pos=va,g=m,c=1,n=p,f=part
जतु जतु pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
मात्रा मातृ pos=n,g=f,c=3,n=s
सह सह pos=i
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=8,n=s