Original

याच्यमानो मया मूढ पित्र्यमंशं न दित्ससि ।पाण्डवेभ्यः स्वराज्यार्धं लोभाच्छकुनिनिश्चयात् ॥ ४१ ॥

Segmented

याच्यमानो मया मूढ पित्र्यम् अंशम् न दित्ससि पाण्डवेभ्यः स्व-राज्य-अर्धम् लोभात् शकुनि-निश्चयात्

Analysis

Word Lemma Parse
याच्यमानो याच् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
पित्र्यम् पित्र्य pos=a,g=m,c=2,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
pos=i
दित्ससि दित्स् pos=v,p=2,n=s,l=lat
पाण्डवेभ्यः पाण्डव pos=n,g=m,c=4,n=p
स्व स्व pos=a,comp=y
राज्य राज्य pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
शकुनि शकुनि pos=n,comp=y
निश्चयात् निश्चय pos=n,g=m,c=5,n=s