Original

तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ ।कर्णश्च निहतः संख्ये तव शीलानुवर्तकः ॥ ४० ॥

Segmented

ते एव दुष्कृतैः वीरौ भीष्म-द्रोणौ निपातितौ कर्णः च निहतः संख्ये तव शील-अनुवर्तकः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
दुष्कृतैः दुष्कृत pos=n,g=n,c=3,n=p
वीरौ वीर pos=n,g=m,c=1,n=d
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
निपातितौ निपातय् pos=va,g=m,c=1,n=d,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
शील शील pos=n,comp=y
अनुवर्तकः अनुवर्तक pos=a,g=m,c=1,n=s