Original

आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे ।नैतान्हर्षसमाविष्टानियं सेहे वसुंधरा ॥ ४ ॥

Segmented

आविध्यन्न् उत्तरीयाणि सिंहनादान् च नेदिरे न एतान् हर्ष-समाविष्टान् इयम् सेहे वसुंधरा

Analysis

Word Lemma Parse
आविध्यन्न् आव्यध् pos=v,p=3,n=p,l=lan
उत्तरीयाणि उत्तरीय pos=n,g=n,c=2,n=p
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
pos=i
नेदिरे नद् pos=v,p=3,n=p,l=lit
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
हर्ष हर्ष pos=n,comp=y
समाविष्टान् समाविश् pos=va,g=m,c=2,n=p,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
सेहे सह् pos=v,p=3,n=s,l=lit
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s