Original

वासुदेव उवाच ।हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः ।सगणः ससुहृच्चैव पापमार्गमनुष्ठितः ॥ ३९ ॥

Segmented

वासुदेव उवाच हतः त्वम् असि गान्धारे स भ्रातृ-सुत-बान्धवः स गणः स सुहृद् च एव पाप-मार्गम् अनुष्ठितः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हतः हन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
pos=i
भ्रातृ भ्रातृ pos=n,comp=y
सुत सुत pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पाप पाप pos=a,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part