Original

त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः ।स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः ॥ ३८ ॥

Segmented

त्वया पुनः अनार्येण जिह्म-मार्गेण पार्थिवाः स्वधर्मम् अनुतिष्ठन्तो वयम् च अन्ये च घातिताः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
पुनः पुनर् pos=i
अनार्येण अनार्य pos=a,g=m,c=3,n=s
जिह्म जिह्म pos=a,comp=y
मार्गेण मार्ग pos=n,g=m,c=3,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुतिष्ठन्तो अनुष्ठा pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
घातिताः घातय् pos=va,g=m,c=1,n=p,f=part