Original

यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे ।ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् ॥ ३७ ॥

Segmented

यदि माम् च अपि कर्णम् च भीष्म-द्रोणौ च संयुगे ऋजुना प्रतियुध्येथा न ते स्याद् विजयो ध्रुवम्

Analysis

Word Lemma Parse
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
ऋजुना ऋजु pos=a,g=m,c=3,n=s
प्रतियुध्येथा प्रतियुध् pos=v,p=2,n=s,l=vidhilin
pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विजयो विजय pos=n,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i