Original

पुनश्च पतिते चक्रे व्यसनार्तः पराजितः ।पातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीर्नृणाम् ॥ ३६ ॥

Segmented

पुनः च पतिते चक्रे व्यसन-आर्तः पराजितः पातितः समरे कर्णः चक्र-व्यग्रः ऽग्रणीः नृणाम्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
पतिते पत् pos=va,g=m,c=7,n=s,f=part
चक्रे चक्र pos=n,g=m,c=7,n=s
व्यसन व्यसन pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part
पातितः पातय् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
चक्र चक्र pos=n,comp=y
व्यग्रः व्यग्र pos=a,g=m,c=1,n=s
ऽग्रणीः अग्रणी pos=n,g=f,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p