Original

कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया ।व्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै ॥ ३५ ॥

Segmented

कुर्वन् च उत्तमम् कर्म कर्णः पार्थ-जिगीषया व्यंसनेन अश्वसेनस्य पन्नग-इन्द्र-सुतस्य वै

Analysis

Word Lemma Parse
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
जिगीषया जिगीषा pos=n,g=f,c=3,n=s
व्यंसनेन व्यंसन pos=n,g=n,c=3,n=s
अश्वसेनस्य अश्वसेन pos=n,g=m,c=6,n=s
पन्नग पन्नग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
वै वै pos=i