Original

छिन्नबाहुः प्रायगतस्तथा भूरिश्रवा बली ।त्वया निसृष्टेन हतः शैनेयेन दुरात्मना ॥ ३४ ॥

Segmented

छिन्न-बाहुः प्राय-गतः तथा भूरिश्रवा बली त्वया निसृष्टेन हतः शैनेयेन दुरात्मना

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
बाहुः बाहु pos=n,g=m,c=1,n=s
प्राय प्राय pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
निसृष्टेन निसृज् pos=va,g=m,c=3,n=s,f=part
हतः हन् pos=va,g=m,c=1,n=s,f=part
शैनेयेन शैनेय pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s