Original

वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च ।घटोत्कचे व्यंसयथाः कस्त्वत्तः पापकृत्तमः ॥ ३३ ॥

Segmented

वध-अर्थम् पाण्डु-पुत्रस्य याचिताम् शक्तिम् एव च घटोत्कचे व्यंसयथाः कः त्वत्तः पाप-कृत्तमः

Analysis

Word Lemma Parse
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
याचिताम् याच् pos=va,g=f,c=2,n=s,f=part
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
एव एव pos=i
pos=i
घटोत्कचे घटोत्कच pos=n,g=m,c=7,n=s
व्यंसयथाः व्यंसय् pos=v,p=2,n=s,l=lan
कः pos=n,g=m,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
पाप पाप pos=a,comp=y
कृत्तमः कृत्तम pos=a,g=m,c=1,n=s