Original

स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् ।पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः ॥ ३२ ॥

Segmented

स च अनेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् पातय् त्वया दृष्टो न च एनम् त्वम् अवारयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
पातय् पातय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अवारयः वारय् pos=v,p=2,n=s,l=lan