Original

अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते ।आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मम ॥ ३१ ॥

Segmented

अश्वत्थाम्नः सनामानम् हत्वा नागम् सु दुर्मति आचार्यो न्यासितः शस्त्रम् किम् तत् न विदितम् मम

Analysis

Word Lemma Parse
अश्वत्थाम्नः अश्वत्थामन् pos=n,g=m,c=6,n=s
सनामानम् सनामन् pos=a,g=m,c=2,n=s
हत्वा हन् pos=vi
नागम् नाग pos=n,g=m,c=2,n=s
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=8,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
न्यासितः न्यासय् pos=va,g=m,c=1,n=s,f=part
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
किम् किम् pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s