Original

अहन्यहनि शूराणां कुर्वाणः कदनं महत् ।शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः ॥ ३० ॥

Segmented

अहनि अहनि शूराणाम् कुर्वाणः कदनम् महत् शिखण्डिनम् पुरस्कृत्य घातितः ते पितामहः

Analysis

Word Lemma Parse
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
कदनम् कदन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
घातितः घातय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s