Original

प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः ।पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने ॥ ३ ॥

Segmented

प्रहृः-मनसः तत्र कृष्णेन सह पाण्डवाः पाञ्चालाः सृञ्जयाः च एव निहते कुरु-नन्दने

Analysis

Word Lemma Parse
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
सह सह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
कुरु कुरु pos=n,comp=y
नन्दने नन्दन pos=n,g=m,c=7,n=s