Original

घातयित्वा महीपालानृजुयुद्धान्सहस्रशः ।जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा ॥ २९ ॥

Segmented

घातयित्वा महीपालान् ऋजु-युद्धान् सहस्रशः जिह्मैः उपायैः बहुभिः न ते लज्जा न ते घृणा

Analysis

Word Lemma Parse
घातयित्वा घातय् pos=vi
महीपालान् महीपाल pos=n,g=m,c=2,n=p
ऋजु ऋजु pos=a,comp=y
युद्धान् युद्ध pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
जिह्मैः जिह्म pos=a,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
लज्जा लज्जा pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
घृणा घृणा pos=n,g=f,c=1,n=s