Original

कंसदासस्य दायाद न ते लज्जास्त्यनेन वै ।अधर्मेण गदायुद्धे यदहं विनिपातितः ॥ २७ ॥

Segmented

कंस-दासस्य दायाद न ते लज्जा अस्ति अनेन वै अधर्मेण गदा-युद्धे यद् अहम् विनिपातितः

Analysis

Word Lemma Parse
कंस कंस pos=n,comp=y
दासस्य दास pos=n,g=m,c=6,n=s
दायाद दायाद pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
लज्जा लज्जा pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अनेन इदम् pos=n,g=m,c=3,n=s
वै वै pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
विनिपातितः विनिपातय् pos=va,g=m,c=1,n=s,f=part