Original

प्राणान्तकरणीं घोरां वेदनामविचिन्तयन् ।दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् ॥ २६ ॥

Segmented

प्राणान्त-करणाम् घोराम् वेदनाम् अ विचिन्तयन् दुर्योधनो वासुदेवम् वाग्भिः उग्राभिः आर्दयत्

Analysis

Word Lemma Parse
प्राणान्त प्राणान्त pos=n,comp=y
करणाम् करण pos=a,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
वेदनाम् वेदना pos=n,g=f,c=2,n=s
pos=i
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
उग्राभिः उग्र pos=a,g=f,c=3,n=p
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan