Original

अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत् ।क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत ॥ २५ ॥

Segmented

अर्ध-उन्नत-शरीरस्य रूपम् आसीत् नृपस्य तत्

Analysis

Word Lemma Parse
अर्ध अर्ध pos=a,comp=y
उन्नत उन्नम् pos=va,comp=y,f=part
शरीरस्य शरीर pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
नृपस्य नृप pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s