Original

इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः ।अमर्षवशमापन्न उदतिष्ठद्विशां पते ॥ २३ ॥

Segmented

इति श्रुत्वा तु अधिक्षेपम् कृष्णाद् दुर्योधनो नृपः अमर्ष-वशम् आपन्न उदतिष्ठद् विशाम् पते

Analysis

Word Lemma Parse
इति इति pos=i
श्रुत्वा श्रु pos=vi
तु तु pos=i
अधिक्षेपम् अधिक्षेप pos=n,g=m,c=2,n=s
कृष्णाद् कृष्ण pos=n,g=m,c=5,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्न आपद् pos=va,g=m,c=1,n=s,f=part
उदतिष्ठद् उत्था pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s