Original

रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः ।दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः ॥ २२ ॥

Segmented

रथेषु आरोहत क्षिप्रम् गच्छामो वसुधाधिपाः दिष्ट्या हतो ऽयम् पाप-आत्मा स अमात्य-ज्ञाति-बान्धवः

Analysis

Word Lemma Parse
रथेषु रथ pos=n,g=m,c=7,n=p
आरोहत आरुह् pos=v,p=2,n=p,l=lot
क्षिप्रम् क्षिप्रम् pos=i
गच्छामो गम् pos=v,p=1,n=p,l=lat
वसुधाधिपाः वसुधाधिप pos=n,g=m,c=8,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
अमात्य अमात्य pos=n,comp=y
ज्ञाति ज्ञाति pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s