Original

नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः ।किमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा ॥ २१ ॥

Segmented

न एष योग्यो ऽद्य मित्रम् वा शत्रुः वा पुरुष-अधमः किम् अनेन अतिनुन्नेन वाग्भिः काष्ठ-सधर्मना

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
योग्यो योग्य pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s
वा वा pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
वा वा pos=i
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
अतिनुन्नेन अतिनुद् pos=va,g=m,c=3,n=s,f=part
वाग्भिः वाच् pos=n,g=f,c=3,n=p
काष्ठ काष्ठ pos=n,comp=y
सधर्मना सधर्मन् pos=a,g=m,c=3,n=s