Original

बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः ।पाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान् ॥ २० ॥

Segmented

बहुशो विदुर-द्रोण-कृप-गाङ्गेय-सृञ्जयैः पाण्डुभ्यः प्रोच्यमानो ऽपि पित्र्यम् अंशम् न दत्तवान्

Analysis

Word Lemma Parse
बहुशो बहुशस् pos=i
विदुर विदुर pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृप कृप pos=n,comp=y
गाङ्गेय गाङ्गेय pos=n,comp=y
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
पाण्डुभ्यः पाण्डु pos=n,g=m,c=4,n=p
प्रोच्यमानो प्रवच् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
पित्र्यम् पित्र्य pos=a,g=m,c=2,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
pos=i
दत्तवान् दा pos=va,g=m,c=1,n=s,f=part