Original

तदैवैष हतः पापो यदैव निरपत्रपः ।लुब्धः पापसहायश्च सुहृदां शासनातिगः ॥ १९ ॥

Segmented

तदा एव एष हतः पापो यदा एव निरपत्रपः लुब्धः पाप-सहायः च सुहृदाम् शासन-अतिगः

Analysis

Word Lemma Parse
तदा तदा pos=i
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
पापो पाप pos=a,g=m,c=1,n=s
यदा यदा pos=i
एव एव pos=i
निरपत्रपः निरपत्रप pos=a,g=m,c=1,n=s
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=a,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
शासन शासन pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s