Original

न न्याय्यं निहतः शत्रुर्भूयो हन्तुं जनाधिपाः ।असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ॥ १८ ॥

Segmented

न न्याय्यम् निहतः शत्रुः भूयो हन्तुम् जनाधिपाः असकृद् वाग्भिः उग्राभिः निहतो हि एष मन्द-धीः

Analysis

Word Lemma Parse
pos=i
न्याय्यम् न्याय्य pos=a,g=n,c=2,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शत्रुः शत्रु pos=n,g=m,c=1,n=s
भूयो भूयस् pos=i
हन्तुम् हन् pos=vi
जनाधिपाः जनाधिप pos=n,g=m,c=8,n=p
असकृद् असकृत् pos=i
वाग्भिः वाच् pos=n,g=f,c=3,n=p
उग्राभिः उग्र pos=a,g=f,c=3,n=p
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s