Original

तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह ।ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः ॥ १७ ॥

Segmented

तान् हृष्टान् पुरुष-व्याघ्रान् पाञ्चालान् पाण्डवैः सह ब्रुवतः सदृशम् तत्र प्रोवाच मधुसूदनः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
हृष्टान् हृष् pos=va,g=m,c=2,n=p,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
ब्रुवतः ब्रू pos=va,g=m,c=2,n=p,f=part
सदृशम् सदृश pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s