Original

दुर्योधनवधे यानि रोमाणि हृषितानि नः ।अद्यापि न विहृष्यन्ति तानि तद्विद्धि भारत ।इत्यब्रुवन्भीमसेनं वातिकास्तत्र संगताः ॥ १६ ॥

Segmented

दुर्योधन-वधे यानि रोमाणि हृषितानि नः अद्य अपि न विहृष्यन्ति तानि तद् विद्धि भारत इति अब्रुवन् भीमसेनम् वातिकाः तत्र संगताः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
रोमाणि रोमन् pos=n,g=n,c=1,n=p
हृषितानि हृष् pos=va,g=n,c=1,n=p,f=part
नः मद् pos=n,g=,c=6,n=p
अद्य अद्य pos=i
अपि अपि pos=i
pos=i
विहृष्यन्ति विहृष् pos=v,p=3,n=p,l=lat
तानि तद् pos=n,g=n,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
इति इति pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
वातिकाः वातिक pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part