Original

एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः ।तथा त्वां निहतामित्रं वयं नन्दाम भारत ॥ १५ ॥

Segmented

एवम् नूनम् हते वृत्रे शक्रम् नन्दन्ति बन्दिनः तथा त्वाम् निहत-अमित्रम् वयम् नन्दाम भारत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
नूनम् नूनम् pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
वृत्रे वृत्र pos=n,g=m,c=7,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
नन्दन्ति नन्द् pos=v,p=3,n=p,l=lat
बन्दिनः बन्दिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
निहत निहन् pos=va,comp=y,f=part
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
नन्दाम नन्द् pos=v,p=1,n=p,l=lot
भारत भारत pos=n,g=m,c=8,n=s