Original

अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च ।भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥ १४ ॥

Segmented

अमित्राणाम् अधिष्ठानाद् वधाद् दुर्योधनस्य च भीम दिष्ट्या पृथिव्याम् ते प्रथितम् सु महत् यशः

Analysis

Word Lemma Parse
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
अधिष्ठानाद् अधिष्ठान pos=n,g=n,c=5,n=s
वधाद् वध pos=n,g=m,c=5,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
pos=i
भीम भीम pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s