Original

ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् ।मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ॥ १३ ॥

Segmented

ये विप्रकुर्वन् राजानम् धर्म-आत्मानम् युधिष्ठिरम् मूर्ध्नि तेषाम् कृतः पादो दिष्ट्या ते स्वेन कर्मणा

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
विप्रकुर्वन् विप्रकृ pos=v,p=3,n=p,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कृतः कृ pos=va,g=m,c=1,n=s,f=part
पादो पाद pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s