Original

सिंहेन महिषस्येव कृत्वा संगरमद्भुतम् ।दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ ॥ १२ ॥

Segmented

सिंहेन महिषस्य इव कृत्वा संगरम् अद्भुतम् दुःशासनस्य रुधिरम् दिष्ट्या पीतम् त्वया अनघ

Analysis

Word Lemma Parse
सिंहेन सिंह pos=n,g=m,c=3,n=s
महिषस्य महिष pos=n,g=m,c=6,n=s
इव इव pos=i
कृत्वा कृ pos=vi
संगरम् संगर pos=n,g=m,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पीतम् पा pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s