Original

वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् ।अशक्यमेतदन्येन संपादयितुमीदृशम् ॥ १० ॥

Segmented

वैरस्य च गतः पारम् त्वम् इह अन्यैः सु दुर्गमम् अशक्यम् एतद् अन्येन संपादयितुम् ईदृशम्

Analysis

Word Lemma Parse
वैरस्य वैर pos=n,g=m,c=6,n=s
pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
पारम् पार pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
सु सु pos=i
दुर्गमम् दुर्गम pos=a,g=m,c=2,n=s
अशक्यम् अशक्य pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
संपादयितुम् सम्पादय् pos=vi
ईदृशम् ईदृश pos=a,g=n,c=1,n=s